Thursday, July 1, 2010

Shri Ramraksha Stotra

Lord Shiva ordered Rishi Budhakaushika in his dream to write the Ramraksha Stotra.The Ramrakshakavach is used in japa or incantation for pleasing Shri Ramchandraji and acts as an armour which shields us from worldly suffering.


Viniyogah:


Aasya Shriramrakshastotramantrasya budhkaushik rishi:

ShriSitaramchandro devta anushtup chanda: Sita shakti:

Shriman Hanuman keelkam ShriRamchandrapreetyeRthe

Ramrakshastotrajape viniyogah: |

Dhyaaedaajaanu baahum dhritshardhanusham badhhpadmaasanastham

Peetam vaaso vasaanam navkamaldalspardhinetram prasannam |

Vamaankaarooddh sita mukhkamal milallochanam neerdaabham

naanaalankaar deeptam dadhat murujataamandalam Ramchandram ||


Stotram


Charitam Raghunaathasya shut koti pravistaram |

Ekaikam aksharam punsaam mahaa paatak naashanam || 1 ||

Dhyaatvaa nilotpal shyaamam Ramam rajeev lochanam |

Jaanaki lakshmanopetam jataa mukut manditam || 2 ||

Saasitoor dhanurbaan paanim naktam charaantakam |

Swalilayaa jagat traatumaavirbhuntam ajam vibhum || 3 ||

Ram rakshaam patthet praagyaha paapaghaneem sarv kaamdam |

Shiro may Raaghavah paatu bhaalam Dasharathaatmjah || 4 ||

Kausalyeyo Drishau Paatu Vishvaamitra priyah shrutee I

Ghraanam paatu makha traataa mukham saumitri vatsala || 5 ||

Jihvaam vidyaa nidhih paatu kanttham bharat vanditah |

Skandhau divyaayudhah paatu bhujau bhagnesh kaarmukah || 6 ||

Karau seetapatih paatu hridayam jaamadagnyajit I

Madhyam paatu khara dhwansi naabhim jaambvadaashrayah || 7 ||

Sugriveshah katee paatu sakthini hanumat prabhuh I

Uru Raghoot tamah paatu rakshakul vinaashkrit || 8 ||

Jaahnuni Setukrit Paatu janghey dasha mukhaantakah I

Paadau vibhishan shreedah paatu Ramokhilam vapuh || 9 ||

Etaam Ram balopetaam rakshaam yah sukriti patthet I

Sa chiraayuh sukheeputri vijayi vinayi bhavet || 10 ||

Paatal bhutalavyom chaari nash chadmchaarinah |

Na drashtumapi shaktaaste rakshitam ramnaambhih || 11 ||

Rameti Rambhadreti Ramchandreti vaa smaran I

Naro na lipyate paapeir bhuktim muktim chavindati || 12 ||

Jagat jaitreik mantrein Ram naam naabhi rakshitam I

Yah kantthe dhaareytasya karasthaah sarv siddhyah || 13 ||

Vajra panjar naamedam yo Ramkavacham smaret I

Avyaa hataagyah sarvatra labhate jai mangalam || 14 ||

Aadisht vaan yathaa swapne Ram rakshaimaam harah I

Tathaa likhit vaan praatah prabu dho budh kaushikah || 15 ||

Aaraamah kalpa vrikshaanam viraamah sakalaapadaam I

Abhiraam strilokaanam Ramahi Shrimaansah nah prabhuh || 16 ||

Tarunau roop sampannau sukumaarau mahaa balau I

Pundreek vishaalaakshau cheerkrishnaa jinaambarau || 17 ||

Fala moolaa shinau daantau taapasau brahma chaarinau I

putrau dashrathasyetau bhraatarau Ram Lakshmanau || 18 ||

Sharanyau sarv satvaanaam shreshtthau sarv dhanush mataam I

Rakshah kul nihantaarau traayetaam no raghuttamau || 19 ||

Aattasajjadhanushaa vishusprishaa vakshyaashug nishang sanginau I

Rakshnaaya mum Ram Lakshmanaa vagratah pathi sadaiv gachhtaam ||20||

Sannadah kavachi khadagi chaap baan dharo yuvaa I

Gachhan manorathaa, nashch Ramah paatu salakshmanah || 21 ||

Ramo daashraltih shooro lakshmanaaru charo balee I

Kaakutsthah purushah purnah kausalyeyo raghuttmah | 22 ||

Vedaant vedyo yagneshah puraan puru shottamah I

Jaanaki vallabhah shrimaan prameya paraakramah || 23 ||

Ityetaani japan nityam madabhaktah shraddhyaan vitah I

Ashvamedhaadhikam punyam sampraapnoti na sanshayah || 24 ||

Ramam doorvaadal shyaamam padmaaksham peet vaasasam I

Stuvanti naambhirdivyern te sansaarino naraah || 25 ||

Ramam Lakshman poorvajam raghuvaram sitapatim sundaram I

Kaakutstham karunarnvam gunnidhim viprapriyam dhaarmikam ||

Raajendram satyasandham Dashrath tanayam shyaamalam shaantmurtium

Vande Lokaabhiraamam Raghukultilakam Raghavam Raavanaarim || 26 ||

Ramaay Rambhadraay Ramchandraay Vedhasey

Raghunaathaay naathaay sitayah paataye namah || 27 ||

Shri Ram Ram Raghunandan Ram Ram

Shri Ram Ram Bharataagraj Ram Ram

Shri Ram Ram Runkarkash Ram Ram

Shri Ram Ram Sharanam bhav Ram Ram || 28 ||

Shri Ram Chandra Charan

Shri Ram Chandra Charanau manasaa smaraami

Shri Ram Chandra Charanau vachasaa grinaami

Shri Ram Chandra Charanau Shirasaa namaami

Shri Ram Chandra Charanau Sharanam prapadye || 29 ||

Maataa Ramo Matpitaa. Ram Chandrah

Swaami Ramo matsakhaa Ram Chandrah

Sarvasvam may Ram Chandra Dayaalur

Naanyam jaane naive jaane na jaane || 30 ||

Dakshiney Lakshmano yasya vaame cha janakaatmajaa I

Purato marutir yasya tama vande Raghunandanam || 31 ||

Lokaabhi Ramam rana rangdheeram

Rajeev netram Raghuvansh naatham

Kaarunya roopam karunaa karantam

Shri Ram Chandram Sharanam prapadye || 32 ||

Manojavam maarut tulya vegam

Jitendriyam buddhi mattam varishttham

Vaataatmjam vaanar youth mukhyam

Shri Ram dootam Sharanam prapadye || 33 ||

Koojantam Ram raameti madhuram madhuraaksharam I

Aaruhya Kavitaa Shakhaam vande Vaalmikilokilam || 34 ||

Aapdaampahar taaram daataaram sarvsampdaam I

Lokaabhiramam Shri Ramam bhooyo bhooyo nammamya hum || 35 ||

Bharjanam bhav beejaanaam arjanam sukh sampdaam I

Tarjanam yum dootaanam Ram Rameti garjanam || 36 ||

Ramo Rajmani sadaa vijayate Ramam Ramesham bhaje

Ramenaa bhihtaa nishaacharchamoo Ramaay tasmai namah

Ramannaasti paraayanam partaram Ramasya daasosmyaham

Rame Chittalayah sadaa bhavtu me bho Ram maamudhhar || 37 ||

Ram Rameti Rameti Ramey Rame manoramey I

Sahastra naam tatulyam Ram naam varaananey || 38 ||

No comments: